---Sri Gurvastakam---
Srila Visvanatha Cakravarti Thakura, page 13
samsara-davanala-lidha-loka-
tranaya karunya-ghanaghanatvam
praptasya kalyana-gunarnavasya
vande guro sri caranaravindam
mahaprabhoh kirtana-nrtya-gita-
vaditra-madyan-manaso rasena
romanca-kampasru-taranga-bhajo
vande guroh sri caranaravindam
sri vigraharadhana-nitya-nana-
srngara-tanmandira-marjanadau
yuktasya bhaktams ca niyunjato'pi
vande guroh sri caranaravindam
catur-vidha-sri-bhagavat-prasada-
svadv-anna-trptan hari-bhakta-sanghan
krtvaiva trptim bhajatah sadaiva
vande guroh sri caranaravindam
sri radhika-madhavayor apara-
madhurya-lila-guna-rupa-namnam
prati-ksanasvadana-lolupasya
vande guroh sri caranaravindam
nikunja-yuno rati-keli-siddhyai
ya yalibhir yuktir apeksaniya
tatrati-daksyad ati-vallabhasya
vande guro sri caranaravindam
saksad-dharitvena samasta-sastrair
uktas tatha bhavyata eva sadbhih
kintu prabhor yah priya eva tasya
vande guro sri caranaravindam
yasya prasadad bhagavat -prasado
yasyaprasadan na gatih kuto'pi
dhyayam stuvams tasya yasas tri-sandhyam
vande guro sri caranaravindam
srimad guror-astakam etad uccair
brhme muhurte pathati prayatnat
yas tena vrndavana-natha saksat
sevaiva labhya januso'nta eva
vande guro sri caranaravindam
vande guro sri caranaravindam
vande guro sri caranaravindam
vande guro sri caranaravindam
Jaya Gurudeva! jaya Gurudeva
Gurudeva jaya Gurudeva
Jaya jaya Gurdeva
Gurudeva jaya Gurudeva
Nenhum comentário:
Postar um comentário